Declension table of ?śuśukṣitavat

Deva

NeuterSingularDualPlural
Nominativeśuśukṣitavat śuśukṣitavantī śuśukṣitavatī śuśukṣitavanti
Vocativeśuśukṣitavat śuśukṣitavantī śuśukṣitavatī śuśukṣitavanti
Accusativeśuśukṣitavat śuśukṣitavantī śuśukṣitavatī śuśukṣitavanti
Instrumentalśuśukṣitavatā śuśukṣitavadbhyām śuśukṣitavadbhiḥ
Dativeśuśukṣitavate śuśukṣitavadbhyām śuśukṣitavadbhyaḥ
Ablativeśuśukṣitavataḥ śuśukṣitavadbhyām śuśukṣitavadbhyaḥ
Genitiveśuśukṣitavataḥ śuśukṣitavatoḥ śuśukṣitavatām
Locativeśuśukṣitavati śuśukṣitavatoḥ śuśukṣitavatsu

Adverb -śuśukṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria