Declension table of ?śuśukṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśuśukṣyamāṇā śuśukṣyamāṇe śuśukṣyamāṇāḥ
Vocativeśuśukṣyamāṇe śuśukṣyamāṇe śuśukṣyamāṇāḥ
Accusativeśuśukṣyamāṇām śuśukṣyamāṇe śuśukṣyamāṇāḥ
Instrumentalśuśukṣyamāṇayā śuśukṣyamāṇābhyām śuśukṣyamāṇābhiḥ
Dativeśuśukṣyamāṇāyai śuśukṣyamāṇābhyām śuśukṣyamāṇābhyaḥ
Ablativeśuśukṣyamāṇāyāḥ śuśukṣyamāṇābhyām śuśukṣyamāṇābhyaḥ
Genitiveśuśukṣyamāṇāyāḥ śuśukṣyamāṇayoḥ śuśukṣyamāṇānām
Locativeśuśukṣyamāṇāyām śuśukṣyamāṇayoḥ śuśukṣyamāṇāsu

Adverb -śuśukṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria