Declension table of ?śoṣayantī

Deva

FeminineSingularDualPlural
Nominativeśoṣayantī śoṣayantyau śoṣayantyaḥ
Vocativeśoṣayanti śoṣayantyau śoṣayantyaḥ
Accusativeśoṣayantīm śoṣayantyau śoṣayantīḥ
Instrumentalśoṣayantyā śoṣayantībhyām śoṣayantībhiḥ
Dativeśoṣayantyai śoṣayantībhyām śoṣayantībhyaḥ
Ablativeśoṣayantyāḥ śoṣayantībhyām śoṣayantībhyaḥ
Genitiveśoṣayantyāḥ śoṣayantyoḥ śoṣayantīnām
Locativeśoṣayantyām śoṣayantyoḥ śoṣayantīṣu

Compound śoṣayanti - śoṣayantī -

Adverb -śoṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria