Declension table of ?śuśukṣitā

Deva

FeminineSingularDualPlural
Nominativeśuśukṣitā śuśukṣite śuśukṣitāḥ
Vocativeśuśukṣite śuśukṣite śuśukṣitāḥ
Accusativeśuśukṣitām śuśukṣite śuśukṣitāḥ
Instrumentalśuśukṣitayā śuśukṣitābhyām śuśukṣitābhiḥ
Dativeśuśukṣitāyai śuśukṣitābhyām śuśukṣitābhyaḥ
Ablativeśuśukṣitāyāḥ śuśukṣitābhyām śuśukṣitābhyaḥ
Genitiveśuśukṣitāyāḥ śuśukṣitayoḥ śuśukṣitānām
Locativeśuśukṣitāyām śuśukṣitayoḥ śuśukṣitāsu

Adverb -śuśukṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria