Declension table of ?śuśukṣita

Deva

MasculineSingularDualPlural
Nominativeśuśukṣitaḥ śuśukṣitau śuśukṣitāḥ
Vocativeśuśukṣita śuśukṣitau śuśukṣitāḥ
Accusativeśuśukṣitam śuśukṣitau śuśukṣitān
Instrumentalśuśukṣitena śuśukṣitābhyām śuśukṣitaiḥ śuśukṣitebhiḥ
Dativeśuśukṣitāya śuśukṣitābhyām śuśukṣitebhyaḥ
Ablativeśuśukṣitāt śuśukṣitābhyām śuśukṣitebhyaḥ
Genitiveśuśukṣitasya śuśukṣitayoḥ śuśukṣitānām
Locativeśuśukṣite śuśukṣitayoḥ śuśukṣiteṣu

Compound śuśukṣita -

Adverb -śuśukṣitam -śuśukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria