Declension table of ?śuśukṣantī

Deva

FeminineSingularDualPlural
Nominativeśuśukṣantī śuśukṣantyau śuśukṣantyaḥ
Vocativeśuśukṣanti śuśukṣantyau śuśukṣantyaḥ
Accusativeśuśukṣantīm śuśukṣantyau śuśukṣantīḥ
Instrumentalśuśukṣantyā śuśukṣantībhyām śuśukṣantībhiḥ
Dativeśuśukṣantyai śuśukṣantībhyām śuśukṣantībhyaḥ
Ablativeśuśukṣantyāḥ śuśukṣantībhyām śuśukṣantībhyaḥ
Genitiveśuśukṣantyāḥ śuśukṣantyoḥ śuśukṣantīnām
Locativeśuśukṣantyām śuśukṣantyoḥ śuśukṣantīṣu

Compound śuśukṣanti - śuśukṣantī -

Adverb -śuśukṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria