Declension table of ?śuśukṣitavatī

Deva

FeminineSingularDualPlural
Nominativeśuśukṣitavatī śuśukṣitavatyau śuśukṣitavatyaḥ
Vocativeśuśukṣitavati śuśukṣitavatyau śuśukṣitavatyaḥ
Accusativeśuśukṣitavatīm śuśukṣitavatyau śuśukṣitavatīḥ
Instrumentalśuśukṣitavatyā śuśukṣitavatībhyām śuśukṣitavatībhiḥ
Dativeśuśukṣitavatyai śuśukṣitavatībhyām śuśukṣitavatībhyaḥ
Ablativeśuśukṣitavatyāḥ śuśukṣitavatībhyām śuśukṣitavatībhyaḥ
Genitiveśuśukṣitavatyāḥ śuśukṣitavatyoḥ śuśukṣitavatīnām
Locativeśuśukṣitavatyām śuśukṣitavatyoḥ śuśukṣitavatīṣu

Compound śuśukṣitavati - śuśukṣitavatī -

Adverb -śuśukṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria