Conjugation tables of ?śaṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśaṭāmi śaṭāvaḥ śaṭāmaḥ
Secondśaṭasi śaṭathaḥ śaṭatha
Thirdśaṭati śaṭataḥ śaṭanti


MiddleSingularDualPlural
Firstśaṭe śaṭāvahe śaṭāmahe
Secondśaṭase śaṭethe śaṭadhve
Thirdśaṭate śaṭete śaṭante


PassiveSingularDualPlural
Firstśaṭye śaṭyāvahe śaṭyāmahe
Secondśaṭyase śaṭyethe śaṭyadhve
Thirdśaṭyate śaṭyete śaṭyante


Imperfect

ActiveSingularDualPlural
Firstaśaṭam aśaṭāva aśaṭāma
Secondaśaṭaḥ aśaṭatam aśaṭata
Thirdaśaṭat aśaṭatām aśaṭan


MiddleSingularDualPlural
Firstaśaṭe aśaṭāvahi aśaṭāmahi
Secondaśaṭathāḥ aśaṭethām aśaṭadhvam
Thirdaśaṭata aśaṭetām aśaṭanta


PassiveSingularDualPlural
Firstaśaṭye aśaṭyāvahi aśaṭyāmahi
Secondaśaṭyathāḥ aśaṭyethām aśaṭyadhvam
Thirdaśaṭyata aśaṭyetām aśaṭyanta


Optative

ActiveSingularDualPlural
Firstśaṭeyam śaṭeva śaṭema
Secondśaṭeḥ śaṭetam śaṭeta
Thirdśaṭet śaṭetām śaṭeyuḥ


MiddleSingularDualPlural
Firstśaṭeya śaṭevahi śaṭemahi
Secondśaṭethāḥ śaṭeyāthām śaṭedhvam
Thirdśaṭeta śaṭeyātām śaṭeran


PassiveSingularDualPlural
Firstśaṭyeya śaṭyevahi śaṭyemahi
Secondśaṭyethāḥ śaṭyeyāthām śaṭyedhvam
Thirdśaṭyeta śaṭyeyātām śaṭyeran


Imperative

ActiveSingularDualPlural
Firstśaṭāni śaṭāva śaṭāma
Secondśaṭa śaṭatam śaṭata
Thirdśaṭatu śaṭatām śaṭantu


MiddleSingularDualPlural
Firstśaṭai śaṭāvahai śaṭāmahai
Secondśaṭasva śaṭethām śaṭadhvam
Thirdśaṭatām śaṭetām śaṭantām


PassiveSingularDualPlural
Firstśaṭyai śaṭyāvahai śaṭyāmahai
Secondśaṭyasva śaṭyethām śaṭyadhvam
Thirdśaṭyatām śaṭyetām śaṭyantām


Future

ActiveSingularDualPlural
Firstśaṭiṣyāmi śaṭiṣyāvaḥ śaṭiṣyāmaḥ
Secondśaṭiṣyasi śaṭiṣyathaḥ śaṭiṣyatha
Thirdśaṭiṣyati śaṭiṣyataḥ śaṭiṣyanti


MiddleSingularDualPlural
Firstśaṭiṣye śaṭiṣyāvahe śaṭiṣyāmahe
Secondśaṭiṣyase śaṭiṣyethe śaṭiṣyadhve
Thirdśaṭiṣyate śaṭiṣyete śaṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśaṭitāsmi śaṭitāsvaḥ śaṭitāsmaḥ
Secondśaṭitāsi śaṭitāsthaḥ śaṭitāstha
Thirdśaṭitā śaṭitārau śaṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāṭa śaśaṭa śeṭiva śeṭima
Secondśeṭitha śaśaṭṭha śeṭathuḥ śeṭa
Thirdśaśāṭa śeṭatuḥ śeṭuḥ


MiddleSingularDualPlural
Firstśeṭe śeṭivahe śeṭimahe
Secondśeṭiṣe śeṭāthe śeṭidhve
Thirdśeṭe śeṭāte śeṭire


Benedictive

ActiveSingularDualPlural
Firstśaṭyāsam śaṭyāsva śaṭyāsma
Secondśaṭyāḥ śaṭyāstam śaṭyāsta
Thirdśaṭyāt śaṭyāstām śaṭyāsuḥ

Participles

Past Passive Participle
śaṭṭa m. n. śaṭṭā f.

Past Active Participle
śaṭṭavat m. n. śaṭṭavatī f.

Present Active Participle
śaṭat m. n. śaṭantī f.

Present Middle Participle
śaṭamāna m. n. śaṭamānā f.

Present Passive Participle
śaṭyamāna m. n. śaṭyamānā f.

Future Active Participle
śaṭiṣyat m. n. śaṭiṣyantī f.

Future Middle Participle
śaṭiṣyamāṇa m. n. śaṭiṣyamāṇā f.

Future Passive Participle
śaṭitavya m. n. śaṭitavyā f.

Future Passive Participle
śāṭya m. n. śāṭyā f.

Future Passive Participle
śaṭanīya m. n. śaṭanīyā f.

Perfect Active Participle
śeṭivas m. n. śeṭuṣī f.

Perfect Middle Participle
śeṭāna m. n. śeṭānā f.

Indeclinable forms

Infinitive
śaṭitum

Absolutive
śaṭṭvā

Absolutive
-śaṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria