Declension table of ?śaṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeśaṭiṣyan śaṭiṣyantau śaṭiṣyantaḥ
Vocativeśaṭiṣyan śaṭiṣyantau śaṭiṣyantaḥ
Accusativeśaṭiṣyantam śaṭiṣyantau śaṭiṣyataḥ
Instrumentalśaṭiṣyatā śaṭiṣyadbhyām śaṭiṣyadbhiḥ
Dativeśaṭiṣyate śaṭiṣyadbhyām śaṭiṣyadbhyaḥ
Ablativeśaṭiṣyataḥ śaṭiṣyadbhyām śaṭiṣyadbhyaḥ
Genitiveśaṭiṣyataḥ śaṭiṣyatoḥ śaṭiṣyatām
Locativeśaṭiṣyati śaṭiṣyatoḥ śaṭiṣyatsu

Compound śaṭiṣyat -

Adverb -śaṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria