Declension table of ?śeṭuṣī

Deva

FeminineSingularDualPlural
Nominativeśeṭuṣī śeṭuṣyau śeṭuṣyaḥ
Vocativeśeṭuṣi śeṭuṣyau śeṭuṣyaḥ
Accusativeśeṭuṣīm śeṭuṣyau śeṭuṣīḥ
Instrumentalśeṭuṣyā śeṭuṣībhyām śeṭuṣībhiḥ
Dativeśeṭuṣyai śeṭuṣībhyām śeṭuṣībhyaḥ
Ablativeśeṭuṣyāḥ śeṭuṣībhyām śeṭuṣībhyaḥ
Genitiveśeṭuṣyāḥ śeṭuṣyoḥ śeṭuṣīṇām
Locativeśeṭuṣyām śeṭuṣyoḥ śeṭuṣīṣu

Compound śeṭuṣi - śeṭuṣī -

Adverb -śeṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria