Declension table of ?śaṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśaṭiṣyantī śaṭiṣyantyau śaṭiṣyantyaḥ
Vocativeśaṭiṣyanti śaṭiṣyantyau śaṭiṣyantyaḥ
Accusativeśaṭiṣyantīm śaṭiṣyantyau śaṭiṣyantīḥ
Instrumentalśaṭiṣyantyā śaṭiṣyantībhyām śaṭiṣyantībhiḥ
Dativeśaṭiṣyantyai śaṭiṣyantībhyām śaṭiṣyantībhyaḥ
Ablativeśaṭiṣyantyāḥ śaṭiṣyantībhyām śaṭiṣyantībhyaḥ
Genitiveśaṭiṣyantyāḥ śaṭiṣyantyoḥ śaṭiṣyantīnām
Locativeśaṭiṣyantyām śaṭiṣyantyoḥ śaṭiṣyantīṣu

Compound śaṭiṣyanti - śaṭiṣyantī -

Adverb -śaṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria