Declension table of ?śaṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśaṭiṣyamāṇam śaṭiṣyamāṇe śaṭiṣyamāṇāni
Vocativeśaṭiṣyamāṇa śaṭiṣyamāṇe śaṭiṣyamāṇāni
Accusativeśaṭiṣyamāṇam śaṭiṣyamāṇe śaṭiṣyamāṇāni
Instrumentalśaṭiṣyamāṇena śaṭiṣyamāṇābhyām śaṭiṣyamāṇaiḥ
Dativeśaṭiṣyamāṇāya śaṭiṣyamāṇābhyām śaṭiṣyamāṇebhyaḥ
Ablativeśaṭiṣyamāṇāt śaṭiṣyamāṇābhyām śaṭiṣyamāṇebhyaḥ
Genitiveśaṭiṣyamāṇasya śaṭiṣyamāṇayoḥ śaṭiṣyamāṇānām
Locativeśaṭiṣyamāṇe śaṭiṣyamāṇayoḥ śaṭiṣyamāṇeṣu

Compound śaṭiṣyamāṇa -

Adverb -śaṭiṣyamāṇam -śaṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria