Declension table of ?śaṭat

Deva

MasculineSingularDualPlural
Nominativeśaṭan śaṭantau śaṭantaḥ
Vocativeśaṭan śaṭantau śaṭantaḥ
Accusativeśaṭantam śaṭantau śaṭataḥ
Instrumentalśaṭatā śaṭadbhyām śaṭadbhiḥ
Dativeśaṭate śaṭadbhyām śaṭadbhyaḥ
Ablativeśaṭataḥ śaṭadbhyām śaṭadbhyaḥ
Genitiveśaṭataḥ śaṭatoḥ śaṭatām
Locativeśaṭati śaṭatoḥ śaṭatsu

Compound śaṭat -

Adverb -śaṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria