Declension table of ?śaṭamāna

Deva

NeuterSingularDualPlural
Nominativeśaṭamānam śaṭamāne śaṭamānāni
Vocativeśaṭamāna śaṭamāne śaṭamānāni
Accusativeśaṭamānam śaṭamāne śaṭamānāni
Instrumentalśaṭamānena śaṭamānābhyām śaṭamānaiḥ
Dativeśaṭamānāya śaṭamānābhyām śaṭamānebhyaḥ
Ablativeśaṭamānāt śaṭamānābhyām śaṭamānebhyaḥ
Genitiveśaṭamānasya śaṭamānayoḥ śaṭamānānām
Locativeśaṭamāne śaṭamānayoḥ śaṭamāneṣu

Compound śaṭamāna -

Adverb -śaṭamānam -śaṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria