तिङन्तावली ?शट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशटति शटतः शटन्ति
मध्यमशटसि शटथः शटथ
उत्तमशटामि शटावः शटामः


आत्मनेपदेएकद्विबहु
प्रथमशटते शटेते शटन्ते
मध्यमशटसे शटेथे शटध्वे
उत्तमशटे शटावहे शटामहे


कर्मणिएकद्विबहु
प्रथमशट्यते शट्येते शट्यन्ते
मध्यमशट्यसे शट्येथे शट्यध्वे
उत्तमशट्ये शट्यावहे शट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशटत् अशटताम् अशटन्
मध्यमअशटः अशटतम् अशटत
उत्तमअशटम् अशटाव अशटाम


आत्मनेपदेएकद्विबहु
प्रथमअशटत अशटेताम् अशटन्त
मध्यमअशटथाः अशटेथाम् अशटध्वम्
उत्तमअशटे अशटावहि अशटामहि


कर्मणिएकद्विबहु
प्रथमअशट्यत अशट्येताम् अशट्यन्त
मध्यमअशट्यथाः अशट्येथाम् अशट्यध्वम्
उत्तमअशट्ये अशट्यावहि अशट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशटेत् शटेताम् शटेयुः
मध्यमशटेः शटेतम् शटेत
उत्तमशटेयम् शटेव शटेम


आत्मनेपदेएकद्विबहु
प्रथमशटेत शटेयाताम् शटेरन्
मध्यमशटेथाः शटेयाथाम् शटेध्वम्
उत्तमशटेय शटेवहि शटेमहि


कर्मणिएकद्विबहु
प्रथमशट्येत शट्येयाताम् शट्येरन्
मध्यमशट्येथाः शट्येयाथाम् शट्येध्वम्
उत्तमशट्येय शट्येवहि शट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशटतु शटताम् शटन्तु
मध्यमशट शटतम् शटत
उत्तमशटानि शटाव शटाम


आत्मनेपदेएकद्विबहु
प्रथमशटताम् शटेताम् शटन्ताम्
मध्यमशटस्व शटेथाम् शटध्वम्
उत्तमशटै शटावहै शटामहै


कर्मणिएकद्विबहु
प्रथमशट्यताम् शट्येताम् शट्यन्ताम्
मध्यमशट्यस्व शट्येथाम् शट्यध्वम्
उत्तमशट्यै शट्यावहै शट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशटिष्यति शटिष्यतः शटिष्यन्ति
मध्यमशटिष्यसि शटिष्यथः शटिष्यथ
उत्तमशटिष्यामि शटिष्यावः शटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशटिष्यते शटिष्येते शटिष्यन्ते
मध्यमशटिष्यसे शटिष्येथे शटिष्यध्वे
उत्तमशटिष्ये शटिष्यावहे शटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशटिता शटितारौ शटितारः
मध्यमशटितासि शटितास्थः शटितास्थ
उत्तमशटितास्मि शटितास्वः शटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशाट शेटतुः शेटुः
मध्यमशेटिथ शशट्ठ शेटथुः शेट
उत्तमशशाट शशट शेटिव शेटिम


आत्मनेपदेएकद्विबहु
प्रथमशेटे शेटाते शेटिरे
मध्यमशेटिषे शेटाथे शेटिध्वे
उत्तमशेटे शेटिवहे शेटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशट्यात् शट्यास्ताम् शट्यासुः
मध्यमशट्याः शट्यास्तम् शट्यास्त
उत्तमशट्यासम् शट्यास्व शट्यास्म

कृदन्त

क्त
शट्ट m. n. शट्टा f.

क्तवतु
शट्टवत् m. n. शट्टवती f.

शतृ
शटत् m. n. शटन्ती f.

शानच्
शटमान m. n. शटमाना f.

शानच् कर्मणि
शट्यमान m. n. शट्यमाना f.

लुडादेश पर
शटिष्यत् m. n. शटिष्यन्ती f.

लुडादेश आत्म
शटिष्यमाण m. n. शटिष्यमाणा f.

तव्य
शटितव्य m. n. शटितव्या f.

यत्
शाट्य m. n. शाट्या f.

अनीयर्
शटनीय m. n. शटनीया f.

लिडादेश पर
शेटिवस् m. n. शेटुषी f.

लिडादेश आत्म
शेटान m. n. शेटाना f.

अव्यय

तुमुन्
शटितुम्

क्त्वा
शट्ट्वा

ल्यप्
॰शट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria