Declension table of ?śaṭyamāna

Deva

NeuterSingularDualPlural
Nominativeśaṭyamānam śaṭyamāne śaṭyamānāni
Vocativeśaṭyamāna śaṭyamāne śaṭyamānāni
Accusativeśaṭyamānam śaṭyamāne śaṭyamānāni
Instrumentalśaṭyamānena śaṭyamānābhyām śaṭyamānaiḥ
Dativeśaṭyamānāya śaṭyamānābhyām śaṭyamānebhyaḥ
Ablativeśaṭyamānāt śaṭyamānābhyām śaṭyamānebhyaḥ
Genitiveśaṭyamānasya śaṭyamānayoḥ śaṭyamānānām
Locativeśaṭyamāne śaṭyamānayoḥ śaṭyamāneṣu

Compound śaṭyamāna -

Adverb -śaṭyamānam -śaṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria