Declension table of ?śeṭāna

Deva

MasculineSingularDualPlural
Nominativeśeṭānaḥ śeṭānau śeṭānāḥ
Vocativeśeṭāna śeṭānau śeṭānāḥ
Accusativeśeṭānam śeṭānau śeṭānān
Instrumentalśeṭānena śeṭānābhyām śeṭānaiḥ śeṭānebhiḥ
Dativeśeṭānāya śeṭānābhyām śeṭānebhyaḥ
Ablativeśeṭānāt śeṭānābhyām śeṭānebhyaḥ
Genitiveśeṭānasya śeṭānayoḥ śeṭānānām
Locativeśeṭāne śeṭānayoḥ śeṭāneṣu

Compound śeṭāna -

Adverb -śeṭānam -śeṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria