Declension table of ?śaṭṭa

Deva

NeuterSingularDualPlural
Nominativeśaṭṭam śaṭṭe śaṭṭāni
Vocativeśaṭṭa śaṭṭe śaṭṭāni
Accusativeśaṭṭam śaṭṭe śaṭṭāni
Instrumentalśaṭṭena śaṭṭābhyām śaṭṭaiḥ
Dativeśaṭṭāya śaṭṭābhyām śaṭṭebhyaḥ
Ablativeśaṭṭāt śaṭṭābhyām śaṭṭebhyaḥ
Genitiveśaṭṭasya śaṭṭayoḥ śaṭṭānām
Locativeśaṭṭe śaṭṭayoḥ śaṭṭeṣu

Compound śaṭṭa -

Adverb -śaṭṭam -śaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria