Declension table of ?śaṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeśaṭiṣyat śaṭiṣyantī śaṭiṣyatī śaṭiṣyanti
Vocativeśaṭiṣyat śaṭiṣyantī śaṭiṣyatī śaṭiṣyanti
Accusativeśaṭiṣyat śaṭiṣyantī śaṭiṣyatī śaṭiṣyanti
Instrumentalśaṭiṣyatā śaṭiṣyadbhyām śaṭiṣyadbhiḥ
Dativeśaṭiṣyate śaṭiṣyadbhyām śaṭiṣyadbhyaḥ
Ablativeśaṭiṣyataḥ śaṭiṣyadbhyām śaṭiṣyadbhyaḥ
Genitiveśaṭiṣyataḥ śaṭiṣyatoḥ śaṭiṣyatām
Locativeśaṭiṣyati śaṭiṣyatoḥ śaṭiṣyatsu

Adverb -śaṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria