Declension table of ?śaṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśaṭiṣyamāṇaḥ śaṭiṣyamāṇau śaṭiṣyamāṇāḥ
Vocativeśaṭiṣyamāṇa śaṭiṣyamāṇau śaṭiṣyamāṇāḥ
Accusativeśaṭiṣyamāṇam śaṭiṣyamāṇau śaṭiṣyamāṇān
Instrumentalśaṭiṣyamāṇena śaṭiṣyamāṇābhyām śaṭiṣyamāṇaiḥ śaṭiṣyamāṇebhiḥ
Dativeśaṭiṣyamāṇāya śaṭiṣyamāṇābhyām śaṭiṣyamāṇebhyaḥ
Ablativeśaṭiṣyamāṇāt śaṭiṣyamāṇābhyām śaṭiṣyamāṇebhyaḥ
Genitiveśaṭiṣyamāṇasya śaṭiṣyamāṇayoḥ śaṭiṣyamāṇānām
Locativeśaṭiṣyamāṇe śaṭiṣyamāṇayoḥ śaṭiṣyamāṇeṣu

Compound śaṭiṣyamāṇa -

Adverb -śaṭiṣyamāṇam -śaṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria