Declension table of ?śaṭyamāna

Deva

MasculineSingularDualPlural
Nominativeśaṭyamānaḥ śaṭyamānau śaṭyamānāḥ
Vocativeśaṭyamāna śaṭyamānau śaṭyamānāḥ
Accusativeśaṭyamānam śaṭyamānau śaṭyamānān
Instrumentalśaṭyamānena śaṭyamānābhyām śaṭyamānaiḥ śaṭyamānebhiḥ
Dativeśaṭyamānāya śaṭyamānābhyām śaṭyamānebhyaḥ
Ablativeśaṭyamānāt śaṭyamānābhyām śaṭyamānebhyaḥ
Genitiveśaṭyamānasya śaṭyamānayoḥ śaṭyamānānām
Locativeśaṭyamāne śaṭyamānayoḥ śaṭyamāneṣu

Compound śaṭyamāna -

Adverb -śaṭyamānam -śaṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria