Declension table of ?śaṭṭavat

Deva

MasculineSingularDualPlural
Nominativeśaṭṭavān śaṭṭavantau śaṭṭavantaḥ
Vocativeśaṭṭavan śaṭṭavantau śaṭṭavantaḥ
Accusativeśaṭṭavantam śaṭṭavantau śaṭṭavataḥ
Instrumentalśaṭṭavatā śaṭṭavadbhyām śaṭṭavadbhiḥ
Dativeśaṭṭavate śaṭṭavadbhyām śaṭṭavadbhyaḥ
Ablativeśaṭṭavataḥ śaṭṭavadbhyām śaṭṭavadbhyaḥ
Genitiveśaṭṭavataḥ śaṭṭavatoḥ śaṭṭavatām
Locativeśaṭṭavati śaṭṭavatoḥ śaṭṭavatsu

Compound śaṭṭavat -

Adverb -śaṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria