Declension table of ?śaṭamāna

Deva

MasculineSingularDualPlural
Nominativeśaṭamānaḥ śaṭamānau śaṭamānāḥ
Vocativeśaṭamāna śaṭamānau śaṭamānāḥ
Accusativeśaṭamānam śaṭamānau śaṭamānān
Instrumentalśaṭamānena śaṭamānābhyām śaṭamānaiḥ śaṭamānebhiḥ
Dativeśaṭamānāya śaṭamānābhyām śaṭamānebhyaḥ
Ablativeśaṭamānāt śaṭamānābhyām śaṭamānebhyaḥ
Genitiveśaṭamānasya śaṭamānayoḥ śaṭamānānām
Locativeśaṭamāne śaṭamānayoḥ śaṭamāneṣu

Compound śaṭamāna -

Adverb -śaṭamānam -śaṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria