Declension table of ?śaṭitavya

Deva

MasculineSingularDualPlural
Nominativeśaṭitavyaḥ śaṭitavyau śaṭitavyāḥ
Vocativeśaṭitavya śaṭitavyau śaṭitavyāḥ
Accusativeśaṭitavyam śaṭitavyau śaṭitavyān
Instrumentalśaṭitavyena śaṭitavyābhyām śaṭitavyaiḥ śaṭitavyebhiḥ
Dativeśaṭitavyāya śaṭitavyābhyām śaṭitavyebhyaḥ
Ablativeśaṭitavyāt śaṭitavyābhyām śaṭitavyebhyaḥ
Genitiveśaṭitavyasya śaṭitavyayoḥ śaṭitavyānām
Locativeśaṭitavye śaṭitavyayoḥ śaṭitavyeṣu

Compound śaṭitavya -

Adverb -śaṭitavyam -śaṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria