Declension table of ?śaṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśaṭiṣyamāṇā śaṭiṣyamāṇe śaṭiṣyamāṇāḥ
Vocativeśaṭiṣyamāṇe śaṭiṣyamāṇe śaṭiṣyamāṇāḥ
Accusativeśaṭiṣyamāṇām śaṭiṣyamāṇe śaṭiṣyamāṇāḥ
Instrumentalśaṭiṣyamāṇayā śaṭiṣyamāṇābhyām śaṭiṣyamāṇābhiḥ
Dativeśaṭiṣyamāṇāyai śaṭiṣyamāṇābhyām śaṭiṣyamāṇābhyaḥ
Ablativeśaṭiṣyamāṇāyāḥ śaṭiṣyamāṇābhyām śaṭiṣyamāṇābhyaḥ
Genitiveśaṭiṣyamāṇāyāḥ śaṭiṣyamāṇayoḥ śaṭiṣyamāṇānām
Locativeśaṭiṣyamāṇāyām śaṭiṣyamāṇayoḥ śaṭiṣyamāṇāsu

Adverb -śaṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria