Declension table of ?śāṭya

Deva

MasculineSingularDualPlural
Nominativeśāṭyaḥ śāṭyau śāṭyāḥ
Vocativeśāṭya śāṭyau śāṭyāḥ
Accusativeśāṭyam śāṭyau śāṭyān
Instrumentalśāṭyena śāṭyābhyām śāṭyaiḥ śāṭyebhiḥ
Dativeśāṭyāya śāṭyābhyām śāṭyebhyaḥ
Ablativeśāṭyāt śāṭyābhyām śāṭyebhyaḥ
Genitiveśāṭyasya śāṭyayoḥ śāṭyānām
Locativeśāṭye śāṭyayoḥ śāṭyeṣu

Compound śāṭya -

Adverb -śāṭyam -śāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria