Conjugation tables of ?yuṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyuṅgāmi yuṅgāvaḥ yuṅgāmaḥ
Secondyuṅgasi yuṅgathaḥ yuṅgatha
Thirdyuṅgati yuṅgataḥ yuṅganti


MiddleSingularDualPlural
Firstyuṅge yuṅgāvahe yuṅgāmahe
Secondyuṅgase yuṅgethe yuṅgadhve
Thirdyuṅgate yuṅgete yuṅgante


PassiveSingularDualPlural
Firstyuṅgye yuṅgyāvahe yuṅgyāmahe
Secondyuṅgyase yuṅgyethe yuṅgyadhve
Thirdyuṅgyate yuṅgyete yuṅgyante


Imperfect

ActiveSingularDualPlural
Firstayuṅgam ayuṅgāva ayuṅgāma
Secondayuṅgaḥ ayuṅgatam ayuṅgata
Thirdayuṅgat ayuṅgatām ayuṅgan


MiddleSingularDualPlural
Firstayuṅge ayuṅgāvahi ayuṅgāmahi
Secondayuṅgathāḥ ayuṅgethām ayuṅgadhvam
Thirdayuṅgata ayuṅgetām ayuṅganta


PassiveSingularDualPlural
Firstayuṅgye ayuṅgyāvahi ayuṅgyāmahi
Secondayuṅgyathāḥ ayuṅgyethām ayuṅgyadhvam
Thirdayuṅgyata ayuṅgyetām ayuṅgyanta


Optative

ActiveSingularDualPlural
Firstyuṅgeyam yuṅgeva yuṅgema
Secondyuṅgeḥ yuṅgetam yuṅgeta
Thirdyuṅget yuṅgetām yuṅgeyuḥ


MiddleSingularDualPlural
Firstyuṅgeya yuṅgevahi yuṅgemahi
Secondyuṅgethāḥ yuṅgeyāthām yuṅgedhvam
Thirdyuṅgeta yuṅgeyātām yuṅgeran


PassiveSingularDualPlural
Firstyuṅgyeya yuṅgyevahi yuṅgyemahi
Secondyuṅgyethāḥ yuṅgyeyāthām yuṅgyedhvam
Thirdyuṅgyeta yuṅgyeyātām yuṅgyeran


Imperative

ActiveSingularDualPlural
Firstyuṅgāni yuṅgāva yuṅgāma
Secondyuṅga yuṅgatam yuṅgata
Thirdyuṅgatu yuṅgatām yuṅgantu


MiddleSingularDualPlural
Firstyuṅgai yuṅgāvahai yuṅgāmahai
Secondyuṅgasva yuṅgethām yuṅgadhvam
Thirdyuṅgatām yuṅgetām yuṅgantām


PassiveSingularDualPlural
Firstyuṅgyai yuṅgyāvahai yuṅgyāmahai
Secondyuṅgyasva yuṅgyethām yuṅgyadhvam
Thirdyuṅgyatām yuṅgyetām yuṅgyantām


Future

ActiveSingularDualPlural
Firstyuṅgiṣyāmi yuṅgiṣyāvaḥ yuṅgiṣyāmaḥ
Secondyuṅgiṣyasi yuṅgiṣyathaḥ yuṅgiṣyatha
Thirdyuṅgiṣyati yuṅgiṣyataḥ yuṅgiṣyanti


MiddleSingularDualPlural
Firstyuṅgiṣye yuṅgiṣyāvahe yuṅgiṣyāmahe
Secondyuṅgiṣyase yuṅgiṣyethe yuṅgiṣyadhve
Thirdyuṅgiṣyate yuṅgiṣyete yuṅgiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyuṅgitāsmi yuṅgitāsvaḥ yuṅgitāsmaḥ
Secondyuṅgitāsi yuṅgitāsthaḥ yuṅgitāstha
Thirdyuṅgitā yuṅgitārau yuṅgitāraḥ


Perfect

ActiveSingularDualPlural
Firstyuyuṅga yuyuṅgiva yuyuṅgima
Secondyuyuṅgitha yuyuṅgathuḥ yuyuṅga
Thirdyuyuṅga yuyuṅgatuḥ yuyuṅguḥ


MiddleSingularDualPlural
Firstyuyuṅge yuyuṅgivahe yuyuṅgimahe
Secondyuyuṅgiṣe yuyuṅgāthe yuyuṅgidhve
Thirdyuyuṅge yuyuṅgāte yuyuṅgire


Benedictive

ActiveSingularDualPlural
Firstyuṅgyāsam yuṅgyāsva yuṅgyāsma
Secondyuṅgyāḥ yuṅgyāstam yuṅgyāsta
Thirdyuṅgyāt yuṅgyāstām yuṅgyāsuḥ

Participles

Past Passive Participle
yuṅgita m. n. yuṅgitā f.

Past Active Participle
yuṅgitavat m. n. yuṅgitavatī f.

Present Active Participle
yuṅgat m. n. yuṅgantī f.

Present Middle Participle
yuṅgamāna m. n. yuṅgamānā f.

Present Passive Participle
yuṅgyamāna m. n. yuṅgyamānā f.

Future Active Participle
yuṅgiṣyat m. n. yuṅgiṣyantī f.

Future Middle Participle
yuṅgiṣyamāṇa m. n. yuṅgiṣyamāṇā f.

Future Passive Participle
yuṅgitavya m. n. yuṅgitavyā f.

Future Passive Participle
yuṅgya m. n. yuṅgyā f.

Future Passive Participle
yuṅganīya m. n. yuṅganīyā f.

Perfect Active Participle
yuyuṅgvas m. n. yuyuṅguṣī f.

Perfect Middle Participle
yuyuṅgāna m. n. yuyuṅgānā f.

Indeclinable forms

Infinitive
yuṅgitum

Absolutive
yuṅgitvā

Absolutive
-yuṅgya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria