Declension table of ?yuṅgyamāna

Deva

NeuterSingularDualPlural
Nominativeyuṅgyamānam yuṅgyamāne yuṅgyamānāni
Vocativeyuṅgyamāna yuṅgyamāne yuṅgyamānāni
Accusativeyuṅgyamānam yuṅgyamāne yuṅgyamānāni
Instrumentalyuṅgyamānena yuṅgyamānābhyām yuṅgyamānaiḥ
Dativeyuṅgyamānāya yuṅgyamānābhyām yuṅgyamānebhyaḥ
Ablativeyuṅgyamānāt yuṅgyamānābhyām yuṅgyamānebhyaḥ
Genitiveyuṅgyamānasya yuṅgyamānayoḥ yuṅgyamānānām
Locativeyuṅgyamāne yuṅgyamānayoḥ yuṅgyamāneṣu

Compound yuṅgyamāna -

Adverb -yuṅgyamānam -yuṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria