Declension table of ?yuṅgitavatī

Deva

FeminineSingularDualPlural
Nominativeyuṅgitavatī yuṅgitavatyau yuṅgitavatyaḥ
Vocativeyuṅgitavati yuṅgitavatyau yuṅgitavatyaḥ
Accusativeyuṅgitavatīm yuṅgitavatyau yuṅgitavatīḥ
Instrumentalyuṅgitavatyā yuṅgitavatībhyām yuṅgitavatībhiḥ
Dativeyuṅgitavatyai yuṅgitavatībhyām yuṅgitavatībhyaḥ
Ablativeyuṅgitavatyāḥ yuṅgitavatībhyām yuṅgitavatībhyaḥ
Genitiveyuṅgitavatyāḥ yuṅgitavatyoḥ yuṅgitavatīnām
Locativeyuṅgitavatyām yuṅgitavatyoḥ yuṅgitavatīṣu

Compound yuṅgitavati - yuṅgitavatī -

Adverb -yuṅgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria