Declension table of ?yuṅgitavat

Deva

MasculineSingularDualPlural
Nominativeyuṅgitavān yuṅgitavantau yuṅgitavantaḥ
Vocativeyuṅgitavan yuṅgitavantau yuṅgitavantaḥ
Accusativeyuṅgitavantam yuṅgitavantau yuṅgitavataḥ
Instrumentalyuṅgitavatā yuṅgitavadbhyām yuṅgitavadbhiḥ
Dativeyuṅgitavate yuṅgitavadbhyām yuṅgitavadbhyaḥ
Ablativeyuṅgitavataḥ yuṅgitavadbhyām yuṅgitavadbhyaḥ
Genitiveyuṅgitavataḥ yuṅgitavatoḥ yuṅgitavatām
Locativeyuṅgitavati yuṅgitavatoḥ yuṅgitavatsu

Compound yuṅgitavat -

Adverb -yuṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria