तिङन्तावली ?युङ्ग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयुङ्गति युङ्गतः युङ्गन्ति
मध्यमयुङ्गसि युङ्गथः युङ्गथ
उत्तमयुङ्गामि युङ्गावः युङ्गामः


आत्मनेपदेएकद्विबहु
प्रथमयुङ्गते युङ्गेते युङ्गन्ते
मध्यमयुङ्गसे युङ्गेथे युङ्गध्वे
उत्तमयुङ्गे युङ्गावहे युङ्गामहे


कर्मणिएकद्विबहु
प्रथमयुङ्ग्यते युङ्ग्येते युङ्ग्यन्ते
मध्यमयुङ्ग्यसे युङ्ग्येथे युङ्ग्यध्वे
उत्तमयुङ्ग्ये युङ्ग्यावहे युङ्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयुङ्गत् अयुङ्गताम् अयुङ्गन्
मध्यमअयुङ्गः अयुङ्गतम् अयुङ्गत
उत्तमअयुङ्गम् अयुङ्गाव अयुङ्गाम


आत्मनेपदेएकद्विबहु
प्रथमअयुङ्गत अयुङ्गेताम् अयुङ्गन्त
मध्यमअयुङ्गथाः अयुङ्गेथाम् अयुङ्गध्वम्
उत्तमअयुङ्गे अयुङ्गावहि अयुङ्गामहि


कर्मणिएकद्विबहु
प्रथमअयुङ्ग्यत अयुङ्ग्येताम् अयुङ्ग्यन्त
मध्यमअयुङ्ग्यथाः अयुङ्ग्येथाम् अयुङ्ग्यध्वम्
उत्तमअयुङ्ग्ये अयुङ्ग्यावहि अयुङ्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयुङ्गेत् युङ्गेताम् युङ्गेयुः
मध्यमयुङ्गेः युङ्गेतम् युङ्गेत
उत्तमयुङ्गेयम् युङ्गेव युङ्गेम


आत्मनेपदेएकद्विबहु
प्रथमयुङ्गेत युङ्गेयाताम् युङ्गेरन्
मध्यमयुङ्गेथाः युङ्गेयाथाम् युङ्गेध्वम्
उत्तमयुङ्गेय युङ्गेवहि युङ्गेमहि


कर्मणिएकद्विबहु
प्रथमयुङ्ग्येत युङ्ग्येयाताम् युङ्ग्येरन्
मध्यमयुङ्ग्येथाः युङ्ग्येयाथाम् युङ्ग्येध्वम्
उत्तमयुङ्ग्येय युङ्ग्येवहि युङ्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयुङ्गतु युङ्गताम् युङ्गन्तु
मध्यमयुङ्ग युङ्गतम् युङ्गत
उत्तमयुङ्गानि युङ्गाव युङ्गाम


आत्मनेपदेएकद्विबहु
प्रथमयुङ्गताम् युङ्गेताम् युङ्गन्ताम्
मध्यमयुङ्गस्व युङ्गेथाम् युङ्गध्वम्
उत्तमयुङ्गै युङ्गावहै युङ्गामहै


कर्मणिएकद्विबहु
प्रथमयुङ्ग्यताम् युङ्ग्येताम् युङ्ग्यन्ताम्
मध्यमयुङ्ग्यस्व युङ्ग्येथाम् युङ्ग्यध्वम्
उत्तमयुङ्ग्यै युङ्ग्यावहै युङ्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयुङ्गिष्यति युङ्गिष्यतः युङ्गिष्यन्ति
मध्यमयुङ्गिष्यसि युङ्गिष्यथः युङ्गिष्यथ
उत्तमयुङ्गिष्यामि युङ्गिष्यावः युङ्गिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयुङ्गिष्यते युङ्गिष्येते युङ्गिष्यन्ते
मध्यमयुङ्गिष्यसे युङ्गिष्येथे युङ्गिष्यध्वे
उत्तमयुङ्गिष्ये युङ्गिष्यावहे युङ्गिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयुङ्गिता युङ्गितारौ युङ्गितारः
मध्यमयुङ्गितासि युङ्गितास्थः युङ्गितास्थ
उत्तमयुङ्गितास्मि युङ्गितास्वः युङ्गितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमयुयुङ्ग युयुङ्गतुः युयुङ्गुः
मध्यमयुयुङ्गिथ युयुङ्गथुः युयुङ्ग
उत्तमयुयुङ्ग युयुङ्गिव युयुङ्गिम


आत्मनेपदेएकद्विबहु
प्रथमयुयुङ्गे युयुङ्गाते युयुङ्गिरे
मध्यमयुयुङ्गिषे युयुङ्गाथे युयुङ्गिध्वे
उत्तमयुयुङ्गे युयुङ्गिवहे युयुङ्गिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमयुङ्ग्यात् युङ्ग्यास्ताम् युङ्ग्यासुः
मध्यमयुङ्ग्याः युङ्ग्यास्तम् युङ्ग्यास्त
उत्तमयुङ्ग्यासम् युङ्ग्यास्व युङ्ग्यास्म

कृदन्त

क्त
युङ्गित m. n. युङ्गिता f.

क्तवतु
युङ्गितवत् m. n. युङ्गितवती f.

शतृ
युङ्गत् m. n. युङ्गन्ती f.

शानच्
युङ्गमान m. n. युङ्गमाना f.

शानच् कर्मणि
युङ्ग्यमान m. n. युङ्ग्यमाना f.

लुडादेश पर
युङ्गिष्यत् m. n. युङ्गिष्यन्ती f.

लुडादेश आत्म
युङ्गिष्यमाण m. n. युङ्गिष्यमाणा f.

तव्य
युङ्गितव्य m. n. युङ्गितव्या f.

यत्
युङ्ग्य m. n. युङ्ग्या f.

अनीयर्
युङ्गनीय m. n. युङ्गनीया f.

लिडादेश पर
युयुङ्ग्वस् m. n. युयुङ्गुषी f.

लिडादेश आत्म
युयुङ्गान m. n. युयुङ्गाना f.

अव्यय

तुमुन्
युङ्गितुम्

क्त्वा
युङ्गित्वा

ल्यप्
॰युङ्ग्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria