Declension table of ?yuṅgiṣyat

Deva

MasculineSingularDualPlural
Nominativeyuṅgiṣyan yuṅgiṣyantau yuṅgiṣyantaḥ
Vocativeyuṅgiṣyan yuṅgiṣyantau yuṅgiṣyantaḥ
Accusativeyuṅgiṣyantam yuṅgiṣyantau yuṅgiṣyataḥ
Instrumentalyuṅgiṣyatā yuṅgiṣyadbhyām yuṅgiṣyadbhiḥ
Dativeyuṅgiṣyate yuṅgiṣyadbhyām yuṅgiṣyadbhyaḥ
Ablativeyuṅgiṣyataḥ yuṅgiṣyadbhyām yuṅgiṣyadbhyaḥ
Genitiveyuṅgiṣyataḥ yuṅgiṣyatoḥ yuṅgiṣyatām
Locativeyuṅgiṣyati yuṅgiṣyatoḥ yuṅgiṣyatsu

Compound yuṅgiṣyat -

Adverb -yuṅgiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria