Declension table of ?yuṅganīya

Deva

MasculineSingularDualPlural
Nominativeyuṅganīyaḥ yuṅganīyau yuṅganīyāḥ
Vocativeyuṅganīya yuṅganīyau yuṅganīyāḥ
Accusativeyuṅganīyam yuṅganīyau yuṅganīyān
Instrumentalyuṅganīyena yuṅganīyābhyām yuṅganīyaiḥ yuṅganīyebhiḥ
Dativeyuṅganīyāya yuṅganīyābhyām yuṅganīyebhyaḥ
Ablativeyuṅganīyāt yuṅganīyābhyām yuṅganīyebhyaḥ
Genitiveyuṅganīyasya yuṅganīyayoḥ yuṅganīyānām
Locativeyuṅganīye yuṅganīyayoḥ yuṅganīyeṣu

Compound yuṅganīya -

Adverb -yuṅganīyam -yuṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria