Declension table of ?yuṅgitavya

Deva

MasculineSingularDualPlural
Nominativeyuṅgitavyaḥ yuṅgitavyau yuṅgitavyāḥ
Vocativeyuṅgitavya yuṅgitavyau yuṅgitavyāḥ
Accusativeyuṅgitavyam yuṅgitavyau yuṅgitavyān
Instrumentalyuṅgitavyena yuṅgitavyābhyām yuṅgitavyaiḥ yuṅgitavyebhiḥ
Dativeyuṅgitavyāya yuṅgitavyābhyām yuṅgitavyebhyaḥ
Ablativeyuṅgitavyāt yuṅgitavyābhyām yuṅgitavyebhyaḥ
Genitiveyuṅgitavyasya yuṅgitavyayoḥ yuṅgitavyānām
Locativeyuṅgitavye yuṅgitavyayoḥ yuṅgitavyeṣu

Compound yuṅgitavya -

Adverb -yuṅgitavyam -yuṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria