Declension table of ?yuṅgya

Deva

MasculineSingularDualPlural
Nominativeyuṅgyaḥ yuṅgyau yuṅgyāḥ
Vocativeyuṅgya yuṅgyau yuṅgyāḥ
Accusativeyuṅgyam yuṅgyau yuṅgyān
Instrumentalyuṅgyena yuṅgyābhyām yuṅgyaiḥ yuṅgyebhiḥ
Dativeyuṅgyāya yuṅgyābhyām yuṅgyebhyaḥ
Ablativeyuṅgyāt yuṅgyābhyām yuṅgyebhyaḥ
Genitiveyuṅgyasya yuṅgyayoḥ yuṅgyānām
Locativeyuṅgye yuṅgyayoḥ yuṅgyeṣu

Compound yuṅgya -

Adverb -yuṅgyam -yuṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria