Declension table of ?yuṅgiṣyantī

Deva

FeminineSingularDualPlural
Nominativeyuṅgiṣyantī yuṅgiṣyantyau yuṅgiṣyantyaḥ
Vocativeyuṅgiṣyanti yuṅgiṣyantyau yuṅgiṣyantyaḥ
Accusativeyuṅgiṣyantīm yuṅgiṣyantyau yuṅgiṣyantīḥ
Instrumentalyuṅgiṣyantyā yuṅgiṣyantībhyām yuṅgiṣyantībhiḥ
Dativeyuṅgiṣyantyai yuṅgiṣyantībhyām yuṅgiṣyantībhyaḥ
Ablativeyuṅgiṣyantyāḥ yuṅgiṣyantībhyām yuṅgiṣyantībhyaḥ
Genitiveyuṅgiṣyantyāḥ yuṅgiṣyantyoḥ yuṅgiṣyantīnām
Locativeyuṅgiṣyantyām yuṅgiṣyantyoḥ yuṅgiṣyantīṣu

Compound yuṅgiṣyanti - yuṅgiṣyantī -

Adverb -yuṅgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria