Declension table of ?yuṅgyamāna

Deva

MasculineSingularDualPlural
Nominativeyuṅgyamānaḥ yuṅgyamānau yuṅgyamānāḥ
Vocativeyuṅgyamāna yuṅgyamānau yuṅgyamānāḥ
Accusativeyuṅgyamānam yuṅgyamānau yuṅgyamānān
Instrumentalyuṅgyamānena yuṅgyamānābhyām yuṅgyamānaiḥ yuṅgyamānebhiḥ
Dativeyuṅgyamānāya yuṅgyamānābhyām yuṅgyamānebhyaḥ
Ablativeyuṅgyamānāt yuṅgyamānābhyām yuṅgyamānebhyaḥ
Genitiveyuṅgyamānasya yuṅgyamānayoḥ yuṅgyamānānām
Locativeyuṅgyamāne yuṅgyamānayoḥ yuṅgyamāneṣu

Compound yuṅgyamāna -

Adverb -yuṅgyamānam -yuṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria