Declension table of ?yuṅgiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyuṅgiṣyamāṇam yuṅgiṣyamāṇe yuṅgiṣyamāṇāni
Vocativeyuṅgiṣyamāṇa yuṅgiṣyamāṇe yuṅgiṣyamāṇāni
Accusativeyuṅgiṣyamāṇam yuṅgiṣyamāṇe yuṅgiṣyamāṇāni
Instrumentalyuṅgiṣyamāṇena yuṅgiṣyamāṇābhyām yuṅgiṣyamāṇaiḥ
Dativeyuṅgiṣyamāṇāya yuṅgiṣyamāṇābhyām yuṅgiṣyamāṇebhyaḥ
Ablativeyuṅgiṣyamāṇāt yuṅgiṣyamāṇābhyām yuṅgiṣyamāṇebhyaḥ
Genitiveyuṅgiṣyamāṇasya yuṅgiṣyamāṇayoḥ yuṅgiṣyamāṇānām
Locativeyuṅgiṣyamāṇe yuṅgiṣyamāṇayoḥ yuṅgiṣyamāṇeṣu

Compound yuṅgiṣyamāṇa -

Adverb -yuṅgiṣyamāṇam -yuṅgiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria