Declension table of ?yuṅgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyuṅgiṣyamāṇā yuṅgiṣyamāṇe yuṅgiṣyamāṇāḥ
Vocativeyuṅgiṣyamāṇe yuṅgiṣyamāṇe yuṅgiṣyamāṇāḥ
Accusativeyuṅgiṣyamāṇām yuṅgiṣyamāṇe yuṅgiṣyamāṇāḥ
Instrumentalyuṅgiṣyamāṇayā yuṅgiṣyamāṇābhyām yuṅgiṣyamāṇābhiḥ
Dativeyuṅgiṣyamāṇāyai yuṅgiṣyamāṇābhyām yuṅgiṣyamāṇābhyaḥ
Ablativeyuṅgiṣyamāṇāyāḥ yuṅgiṣyamāṇābhyām yuṅgiṣyamāṇābhyaḥ
Genitiveyuṅgiṣyamāṇāyāḥ yuṅgiṣyamāṇayoḥ yuṅgiṣyamāṇānām
Locativeyuṅgiṣyamāṇāyām yuṅgiṣyamāṇayoḥ yuṅgiṣyamāṇāsu

Adverb -yuṅgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria