Declension table of ?yuṅgiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyuṅgiṣyamāṇaḥ yuṅgiṣyamāṇau yuṅgiṣyamāṇāḥ
Vocativeyuṅgiṣyamāṇa yuṅgiṣyamāṇau yuṅgiṣyamāṇāḥ
Accusativeyuṅgiṣyamāṇam yuṅgiṣyamāṇau yuṅgiṣyamāṇān
Instrumentalyuṅgiṣyamāṇena yuṅgiṣyamāṇābhyām yuṅgiṣyamāṇaiḥ yuṅgiṣyamāṇebhiḥ
Dativeyuṅgiṣyamāṇāya yuṅgiṣyamāṇābhyām yuṅgiṣyamāṇebhyaḥ
Ablativeyuṅgiṣyamāṇāt yuṅgiṣyamāṇābhyām yuṅgiṣyamāṇebhyaḥ
Genitiveyuṅgiṣyamāṇasya yuṅgiṣyamāṇayoḥ yuṅgiṣyamāṇānām
Locativeyuṅgiṣyamāṇe yuṅgiṣyamāṇayoḥ yuṅgiṣyamāṇeṣu

Compound yuṅgiṣyamāṇa -

Adverb -yuṅgiṣyamāṇam -yuṅgiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria