Declension table of ?yuṅgamāna

Deva

NeuterSingularDualPlural
Nominativeyuṅgamānam yuṅgamāne yuṅgamānāni
Vocativeyuṅgamāna yuṅgamāne yuṅgamānāni
Accusativeyuṅgamānam yuṅgamāne yuṅgamānāni
Instrumentalyuṅgamānena yuṅgamānābhyām yuṅgamānaiḥ
Dativeyuṅgamānāya yuṅgamānābhyām yuṅgamānebhyaḥ
Ablativeyuṅgamānāt yuṅgamānābhyām yuṅgamānebhyaḥ
Genitiveyuṅgamānasya yuṅgamānayoḥ yuṅgamānānām
Locativeyuṅgamāne yuṅgamānayoḥ yuṅgamāneṣu

Compound yuṅgamāna -

Adverb -yuṅgamānam -yuṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria