Declension table of ?yuṅgita

Deva

MasculineSingularDualPlural
Nominativeyuṅgitaḥ yuṅgitau yuṅgitāḥ
Vocativeyuṅgita yuṅgitau yuṅgitāḥ
Accusativeyuṅgitam yuṅgitau yuṅgitān
Instrumentalyuṅgitena yuṅgitābhyām yuṅgitaiḥ yuṅgitebhiḥ
Dativeyuṅgitāya yuṅgitābhyām yuṅgitebhyaḥ
Ablativeyuṅgitāt yuṅgitābhyām yuṅgitebhyaḥ
Genitiveyuṅgitasya yuṅgitayoḥ yuṅgitānām
Locativeyuṅgite yuṅgitayoḥ yuṅgiteṣu

Compound yuṅgita -

Adverb -yuṅgitam -yuṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria