Declension table of ?yuṅgita

Deva

NeuterSingularDualPlural
Nominativeyuṅgitam yuṅgite yuṅgitāni
Vocativeyuṅgita yuṅgite yuṅgitāni
Accusativeyuṅgitam yuṅgite yuṅgitāni
Instrumentalyuṅgitena yuṅgitābhyām yuṅgitaiḥ
Dativeyuṅgitāya yuṅgitābhyām yuṅgitebhyaḥ
Ablativeyuṅgitāt yuṅgitābhyām yuṅgitebhyaḥ
Genitiveyuṅgitasya yuṅgitayoḥ yuṅgitānām
Locativeyuṅgite yuṅgitayoḥ yuṅgiteṣu

Compound yuṅgita -

Adverb -yuṅgitam -yuṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria