Declension table of ?yuṅgitavya

Deva

NeuterSingularDualPlural
Nominativeyuṅgitavyam yuṅgitavye yuṅgitavyāni
Vocativeyuṅgitavya yuṅgitavye yuṅgitavyāni
Accusativeyuṅgitavyam yuṅgitavye yuṅgitavyāni
Instrumentalyuṅgitavyena yuṅgitavyābhyām yuṅgitavyaiḥ
Dativeyuṅgitavyāya yuṅgitavyābhyām yuṅgitavyebhyaḥ
Ablativeyuṅgitavyāt yuṅgitavyābhyām yuṅgitavyebhyaḥ
Genitiveyuṅgitavyasya yuṅgitavyayoḥ yuṅgitavyānām
Locativeyuṅgitavye yuṅgitavyayoḥ yuṅgitavyeṣu

Compound yuṅgitavya -

Adverb -yuṅgitavyam -yuṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria