Declension table of ?yuyuṅguṣī

Deva

FeminineSingularDualPlural
Nominativeyuyuṅguṣī yuyuṅguṣyau yuyuṅguṣyaḥ
Vocativeyuyuṅguṣi yuyuṅguṣyau yuyuṅguṣyaḥ
Accusativeyuyuṅguṣīm yuyuṅguṣyau yuyuṅguṣīḥ
Instrumentalyuyuṅguṣyā yuyuṅguṣībhyām yuyuṅguṣībhiḥ
Dativeyuyuṅguṣyai yuyuṅguṣībhyām yuyuṅguṣībhyaḥ
Ablativeyuyuṅguṣyāḥ yuyuṅguṣībhyām yuyuṅguṣībhyaḥ
Genitiveyuyuṅguṣyāḥ yuyuṅguṣyoḥ yuyuṅguṣīṇām
Locativeyuyuṅguṣyām yuyuṅguṣyoḥ yuyuṅguṣīṣu

Compound yuyuṅguṣi - yuyuṅguṣī -

Adverb -yuyuṅguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria