Conjugation tables of ?vaṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṭāmi vaṭāvaḥ vaṭāmaḥ
Secondvaṭasi vaṭathaḥ vaṭatha
Thirdvaṭati vaṭataḥ vaṭanti


MiddleSingularDualPlural
Firstvaṭe vaṭāvahe vaṭāmahe
Secondvaṭase vaṭethe vaṭadhve
Thirdvaṭate vaṭete vaṭante


PassiveSingularDualPlural
Firstvaṭye vaṭyāvahe vaṭyāmahe
Secondvaṭyase vaṭyethe vaṭyadhve
Thirdvaṭyate vaṭyete vaṭyante


Imperfect

ActiveSingularDualPlural
Firstavaṭam avaṭāva avaṭāma
Secondavaṭaḥ avaṭatam avaṭata
Thirdavaṭat avaṭatām avaṭan


MiddleSingularDualPlural
Firstavaṭe avaṭāvahi avaṭāmahi
Secondavaṭathāḥ avaṭethām avaṭadhvam
Thirdavaṭata avaṭetām avaṭanta


PassiveSingularDualPlural
Firstavaṭye avaṭyāvahi avaṭyāmahi
Secondavaṭyathāḥ avaṭyethām avaṭyadhvam
Thirdavaṭyata avaṭyetām avaṭyanta


Optative

ActiveSingularDualPlural
Firstvaṭeyam vaṭeva vaṭema
Secondvaṭeḥ vaṭetam vaṭeta
Thirdvaṭet vaṭetām vaṭeyuḥ


MiddleSingularDualPlural
Firstvaṭeya vaṭevahi vaṭemahi
Secondvaṭethāḥ vaṭeyāthām vaṭedhvam
Thirdvaṭeta vaṭeyātām vaṭeran


PassiveSingularDualPlural
Firstvaṭyeya vaṭyevahi vaṭyemahi
Secondvaṭyethāḥ vaṭyeyāthām vaṭyedhvam
Thirdvaṭyeta vaṭyeyātām vaṭyeran


Imperative

ActiveSingularDualPlural
Firstvaṭāni vaṭāva vaṭāma
Secondvaṭa vaṭatam vaṭata
Thirdvaṭatu vaṭatām vaṭantu


MiddleSingularDualPlural
Firstvaṭai vaṭāvahai vaṭāmahai
Secondvaṭasva vaṭethām vaṭadhvam
Thirdvaṭatām vaṭetām vaṭantām


PassiveSingularDualPlural
Firstvaṭyai vaṭyāvahai vaṭyāmahai
Secondvaṭyasva vaṭyethām vaṭyadhvam
Thirdvaṭyatām vaṭyetām vaṭyantām


Future

ActiveSingularDualPlural
Firstvaṭiṣyāmi vaṭiṣyāvaḥ vaṭiṣyāmaḥ
Secondvaṭiṣyasi vaṭiṣyathaḥ vaṭiṣyatha
Thirdvaṭiṣyati vaṭiṣyataḥ vaṭiṣyanti


MiddleSingularDualPlural
Firstvaṭiṣye vaṭiṣyāvahe vaṭiṣyāmahe
Secondvaṭiṣyase vaṭiṣyethe vaṭiṣyadhve
Thirdvaṭiṣyate vaṭiṣyete vaṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṭitāsmi vaṭitāsvaḥ vaṭitāsmaḥ
Secondvaṭitāsi vaṭitāsthaḥ vaṭitāstha
Thirdvaṭitā vaṭitārau vaṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāṭa vavaṭa veṭiva veṭima
Secondveṭitha vavaṭṭha veṭathuḥ veṭa
Thirdvavāṭa veṭatuḥ veṭuḥ


MiddleSingularDualPlural
Firstveṭe veṭivahe veṭimahe
Secondveṭiṣe veṭāthe veṭidhve
Thirdveṭe veṭāte veṭire


Benedictive

ActiveSingularDualPlural
Firstvaṭyāsam vaṭyāsva vaṭyāsma
Secondvaṭyāḥ vaṭyāstam vaṭyāsta
Thirdvaṭyāt vaṭyāstām vaṭyāsuḥ

Participles

Past Passive Participle
vaṭṭa m. n. vaṭṭā f.

Past Active Participle
vaṭṭavat m. n. vaṭṭavatī f.

Present Active Participle
vaṭat m. n. vaṭantī f.

Present Middle Participle
vaṭamāna m. n. vaṭamānā f.

Present Passive Participle
vaṭyamāna m. n. vaṭyamānā f.

Future Active Participle
vaṭiṣyat m. n. vaṭiṣyantī f.

Future Middle Participle
vaṭiṣyamāṇa m. n. vaṭiṣyamāṇā f.

Future Passive Participle
vaṭitavya m. n. vaṭitavyā f.

Future Passive Participle
vāṭya m. n. vāṭyā f.

Future Passive Participle
vaṭanīya m. n. vaṭanīyā f.

Perfect Active Participle
veṭivas m. n. veṭuṣī f.

Perfect Middle Participle
veṭāna m. n. veṭānā f.

Indeclinable forms

Infinitive
vaṭitum

Absolutive
vaṭṭvā

Absolutive
-vaṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria