Declension table of ?vaṭṭavatī

Deva

FeminineSingularDualPlural
Nominativevaṭṭavatī vaṭṭavatyau vaṭṭavatyaḥ
Vocativevaṭṭavati vaṭṭavatyau vaṭṭavatyaḥ
Accusativevaṭṭavatīm vaṭṭavatyau vaṭṭavatīḥ
Instrumentalvaṭṭavatyā vaṭṭavatībhyām vaṭṭavatībhiḥ
Dativevaṭṭavatyai vaṭṭavatībhyām vaṭṭavatībhyaḥ
Ablativevaṭṭavatyāḥ vaṭṭavatībhyām vaṭṭavatībhyaḥ
Genitivevaṭṭavatyāḥ vaṭṭavatyoḥ vaṭṭavatīnām
Locativevaṭṭavatyām vaṭṭavatyoḥ vaṭṭavatīṣu

Compound vaṭṭavati - vaṭṭavatī -

Adverb -vaṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria