Declension table of ?vaṭat

Deva

MasculineSingularDualPlural
Nominativevaṭan vaṭantau vaṭantaḥ
Vocativevaṭan vaṭantau vaṭantaḥ
Accusativevaṭantam vaṭantau vaṭataḥ
Instrumentalvaṭatā vaṭadbhyām vaṭadbhiḥ
Dativevaṭate vaṭadbhyām vaṭadbhyaḥ
Ablativevaṭataḥ vaṭadbhyām vaṭadbhyaḥ
Genitivevaṭataḥ vaṭatoḥ vaṭatām
Locativevaṭati vaṭatoḥ vaṭatsu

Compound vaṭat -

Adverb -vaṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria