Declension table of ?vāṭya

Deva

NeuterSingularDualPlural
Nominativevāṭyam vāṭye vāṭyāni
Vocativevāṭya vāṭye vāṭyāni
Accusativevāṭyam vāṭye vāṭyāni
Instrumentalvāṭyena vāṭyābhyām vāṭyaiḥ
Dativevāṭyāya vāṭyābhyām vāṭyebhyaḥ
Ablativevāṭyāt vāṭyābhyām vāṭyebhyaḥ
Genitivevāṭyasya vāṭyayoḥ vāṭyānām
Locativevāṭye vāṭyayoḥ vāṭyeṣu

Compound vāṭya -

Adverb -vāṭyam -vāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria