Declension table of ?veṭivas

Deva

MasculineSingularDualPlural
Nominativeveṭivān veṭivāṃsau veṭivāṃsaḥ
Vocativeveṭivan veṭivāṃsau veṭivāṃsaḥ
Accusativeveṭivāṃsam veṭivāṃsau veṭuṣaḥ
Instrumentalveṭuṣā veṭivadbhyām veṭivadbhiḥ
Dativeveṭuṣe veṭivadbhyām veṭivadbhyaḥ
Ablativeveṭuṣaḥ veṭivadbhyām veṭivadbhyaḥ
Genitiveveṭuṣaḥ veṭuṣoḥ veṭuṣām
Locativeveṭuṣi veṭuṣoḥ veṭivatsu

Compound veṭivat -

Adverb -veṭivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria